वांछित मन्त्र चुनें

स पु॑ना॒न उप॒ सूरे॒ न धातोभे अ॑प्रा॒ रोद॑सी॒ वि ष आ॑वः । प्रि॒या चि॒द्यस्य॑ प्रिय॒सास॑ ऊ॒ती स तू धनं॑ का॒रिणे॒ न प्र यं॑सत् ॥

अंग्रेज़ी लिप्यंतरण

sa punāna upa sūre na dhātobhe aprā rodasī vi ṣa āvaḥ | priyā cid yasya priyasāsa ūtī sa tū dhanaṁ kāriṇe na pra yaṁsat ||

पद पाठ

सः । पु॒ना॒नः । उप॑ । सूरे॑ । न । धाता॑ । उ॒भे इति॑ । अ॒प्राः॒ । रोद॑सी॒ इति॑ । वि । सः । आ॒व॒रित्या॑वः । प्रि॒या । चि॒त् । यस्य॑ । प्रि॒य॒सासः॑ । ऊ॒ती । सः । तु । धन॑म् । का॒रिणे॑ । न । प्र । यं॒स॒त् ॥ ९.९७.३८

ऋग्वेद » मण्डल:9» सूक्त:97» मन्त्र:38 | अष्टक:7» अध्याय:4» वर्ग:18» मन्त्र:3 | मण्डल:9» अनुवाक:6» मन्त्र:38


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (पुनानः) सब को पवित्र करता हुआ (स सोमः) वह उक्त परमात्मा अज्ञानों का (व्यावः) नाश करता है, (न) जिस प्रकार (उभे रोदसी) द्युलोक और पृथिवीलोक के मध्य में (सूरे) सूर्य्य के आश्रित (धाता) काल निवास करता है, इसी प्रकार सम्पूर्ण लोक- लोकान्तर परमात्मा को आश्रय कर स्थिर होते हैं, (आप्राः) वह परमात्मा सर्वत्र व्याप्त है (चित्) और (प्रियाः) जिस परमात्मा के प्रेममय धाराएँ (प्रियसासः) जो अत्यन्त प्रिय हैं (ऊती) जगद्रक्षा के लिये प्रचार पाती हैं, (सः) वह (सोमः) परमात्मा हमको (धनं) ऐश्वर्य्य प्रदान करे (न) जैसे कि धन का स्वामी (कारिणे) अपने भृत्य के लिये (धनम्) धन को (प्रयंसत्) देता है, इसी प्रकार परमात्मा हमको धन प्रदान करे ॥३८॥
भावार्थभाषाः - अविद्यान्धकार को परमात्मरूपी सूर्य्य ही निवृत्त करता है, भौतिक प्रकाश उस अन्धकार के निवृत्त करने के लिये समर्थ नहीं होता ॥३८॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (पुनानः) सर्वं पावयन् (सः, सोमः) स परमात्मा (व्यावः) अज्ञानं नाशयति (न) यथा (उभे, रोदसी) द्यावापृथिव्योर्मध्ये (सूरे) सूर्ये आश्रयभूते (धाता) कालो निवसति, एवं हि सर्वे लोकाः परमात्मानमाश्रित्य तिष्ठन्ति, (आप्राः) स च परमात्मा सर्वत्र पूरितः (चित्) अथ च (यस्य, प्रियाः) यस्य प्रेमधाराः (प्रियसासः) अत्यन्तप्रियाः (ऊती) जगद्रक्षायै प्रचारं लभन्ते (सः, सोमः) स परमात्मा (धनं) ऐश्वर्यं मह्यं ददातु (न) यथा (कारिणे) धनस्वामी स्वभृत्याय (प्र, यंसत्) ददाति एवं परमात्मा मह्यमपि प्रयच्छतु ॥३८॥